Occurrences

Vārāhaśrautasūtra
Śatapathabrāhmaṇa

Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 2, 27.1 tad yat pariśritam upādhatta tad rātrim upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.1 tad yat pariśritam upadhatte tad rātrim upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /