Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Mahābhārata
MBh, 3, 250, 8.1 saṃmānitā yāsyatha tair yatheṣṭaṃ vimucya vāhān avagāhayadhvam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 3.1 śatadhautaghṛtāktāṃ strīṃ tadambhasyavagāhayet /
AHS, Cikitsitasthāna, 5, 77.1 snehakṣīrāmbukoṣṭheṣu svabhyaktam avagāhayet /
AHS, Cikitsitasthāna, 11, 55.2 viśalyam uṣṇapānīyadroṇyāṃ tam avagāhayet //
Suśrutasaṃhitā
Su, Cik., 31, 25.1 dihyācchītaiḥ śiraḥ śītaṃ toyaṃ cāpyavagāhayet /
Su, Utt., 39, 289.2 teṣāṃ śītakaṣāye vā dāhārtamavagāhayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 222, 5.1 cakāra sarvatīrthāni revāṃ cāpyavagāhayat //