Occurrences

Arthaśāstra
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 14, 1, 5.1 kīṭo vānyatamastaptaḥ kṛṣṇasarpapriyaṅgubhiḥ /
ArthaŚ, 14, 2, 12.1 kṛṣṇasarpamukhe gṛhagolikāmukhe vā saptarātroṣitā guñjāḥ kuṣṭhayogaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 12.1 akṣatailadrutā lepaḥ kṛṣṇasarpodbhavā maṣī /
AHS, Utt., 13, 38.1 kṛṣṇasarpavadane sahaviṣkaṃ dagdham añjananiḥsṛtadhūmam /
AHS, Utt., 13, 41.1 kṛṣṇasarpavasā śaṅkhaḥ katakāt phalam añjanam /
Bhallaṭaśataka
BhallŚ, 1, 93.1 bhekena kvaṇatā saroṣaparuṣaṃ yat kṛṣṇasarpānane dātuṃ gaṇḍacapeṭam ujjhitabhiyā hastaḥ samullāsitaḥ /
Suśrutasaṃhitā
Su, Śār., 10, 11.1 garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayoḥ dhārayet suvarcalāṃ viśalyāṃ vā //
Garuḍapurāṇa
GarPur, 1, 111, 27.2 sa gṛhṇāti viṣonmādaṃ kṛṣṇasarpavisarjitam //
Rasamañjarī
RMañj, 8, 7.1 kṛṣṇasarpavasā śaṃkhaḥ katakaṃ kaṭphalamañjanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 37.1 bhāsurāṅgā tu saṃvṛttā kṛṣṇasarpaikakuṇḍalā /