Occurrences

Agnipurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Rasahṛdayatantra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Agnipurāṇa
AgniPur, 19, 21.2 śakrasyaikonapañcāśatsahāyā dīptatejasaḥ //
Liṅgapurāṇa
LiPur, 2, 27, 18.1 tasmādekonapañcāśatpaṅktayaḥ parikīrtitāḥ /
Garuḍapurāṇa
GarPur, 1, 87, 29.2 tathā hyekonapañcāśanmarutaḥ parikīrtitāḥ //
Rasahṛdayatantra
RHT, 18, 4.1 ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya /
Mugdhāvabodhinī
MuA zu RHT, 18, 4.2, 1.0 anyaccāha ekonapañcāśadityādi //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
MuA zu RHT, 18, 4.2, 2.0 ekonapañcāśadbhāgāḥ tārasya rūpyasya kāryāḥ tathaiva śulvasya tāmrasya ekonapañcāśadbhāgāśca kāryāḥ punaḥ kanakasya hemnaśca eko bhāgaḥ kāryaḥ sūtasya ca ekena bhāgena vedha iti eṣo'pi śatāṃśavidhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 149, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe liṅgavārāhatīrthamāhātmyavarṇanaṃ nāmaikonapañcāśadadhikaśatatamo 'dhyāyaḥ //