Occurrences

Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Mahābhārata
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 1, 3, 10, 5.0 atha ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdhrāyāvadyati brahmabhāgo yajamānabhāgo 'nvāhārya eva ṣaṣṭhaḥ //
GB, 2, 1, 6, 7.0 yad anvāhāryam anvāharati tān eva tena prīṇāti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 17.0 yad anvāhāryam anvāharati tān eva tena prīṇāti //
Taittirīyasaṃhitā
TS, 1, 7, 3, 5.1 yad anvāhāryam āharati //
TS, 1, 7, 3, 10.1 yad vai yajñasya krūraṃ yad viliṣṭaṃ tad anvāhāryeṇānvāharati //
TS, 1, 7, 3, 13.1 yad anvāhāryam āharati //
TS, 1, 7, 3, 17.1 sa etam anvāhāryam abhaktam apaśyat //
TS, 1, 7, 3, 19.1 sa vā eṣa prājāpatyo yad anvāhāryaḥ //
TS, 1, 7, 3, 20.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate sākṣād eva prajāpatim ṛdhnoti //
TS, 1, 7, 3, 25.1 te devā etam prājāpatyam anvāhāryam apaśyan //
TS, 1, 7, 3, 28.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate bhavaty ātmanā parāsya bhrātṛvyo bhavati //
TS, 1, 7, 3, 30.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate sa tv eveṣṭāpūrtī //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 6.0 prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabhyaḥ samāna āvasathya iti pañcāgnayo bhavanti //
Vaitānasūtra
VaitS, 1, 2, 4.1 āgnīdhro 'nvāhāryādhiśrayaṇād vediṃ parisamuhyotkaradeśe nidadhāti /
Mahābhārata
MBh, 5, 27, 11.2 anvāhāryeṣūttamadakṣiṇeṣu tathārūpaṃ karma vikhyāyate te //
MBh, 12, 29, 118.1 anvāhāryopakaraṇaṃ dravyopakaraṇaṃ ca yat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 11.0 parihṛte brahmabhāge 'nvāhāryam āharanti //
ŚāṅkhŚS, 1, 12, 13.0 nānvāhāryo 'sty ādiṣṭadakṣiṇāsu //
ŚāṅkhŚS, 4, 9, 4.0 prajāpater bhāgo 'sy ūrjasvān payasvān akṣitir asi mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha cety anvāhāryam abhimṛśya //