Occurrences

Āpastambadharmasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Bhāratamañjarī

Āpastambadharmasūtra
ĀpDhS, 2, 16, 12.2 bahvapatyo na cānapatyaḥ pramīyate //
ĀpDhS, 2, 16, 20.1 trayodaśe bahuputro bahumitro darśanīyāpatyaḥ /
Mahābhārata
MBh, 1, 78, 41.2 āyuṣmān kīrtimāṃścaiva bahvapatyastathaiva ca //
MBh, 8, 28, 10.1 bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ /
MBh, 12, 277, 10.1 sāpatyo nirapatyo vā muktaścara yathāsukham /
MBh, 13, 89, 2.2 agnīn ādhāya sāpatyo yajeta vigatajvaraḥ //
MBh, 15, 17, 12.2 parair vinihatāpatyo vanaṃ gantum abhīpsati //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 377.1 tvaṃ punaḥ puruṣaḥ śaktaḥ priyāpatyaś ca yatnataḥ /
Daśakumāracarita
DKCar, 2, 2, 323.1 tadekāpatyaśca rājā tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati //
DKCar, 2, 6, 302.1 avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate //
Kāmasūtra
KāSū, 3, 4, 48.2 sapatnīkaśca sāpatyo na sa saṃyogam arhati //
Matsyapurāṇa
MPur, 32, 41.2 āyuṣmānkīrtimāṃścaiva bahvapatyas tathaiva ca //
Bhāratamañjarī
BhāMañj, 8, 73.2 bahvapatyo 'bhavadrājñā rakṣito nirupadravaḥ //