Occurrences

Mahābhārata

Mahābhārata
MBh, 5, 70, 91.1 bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ /
MBh, 5, 75, 19.1 ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati /
MBh, 6, 45, 52.2 bībhatsoḥ syandanaṃ prāpya tataḥ śāntim avindata //
MBh, 6, 54, 5.1 tatra tal lāghavaṃ dṛṣṭvā bībhatsor atimānuṣam /
MBh, 6, 80, 48.1 evaṃ saṃjalpatastasya bībhatsoḥ śatrughātinaḥ /
MBh, 6, 98, 16.1 tatrādbhutam apaśyāma bībhatsor hastalāghavam /
MBh, 6, 116, 26.1 tat karma prekṣya bībhatsor atimānuṣam adbhutam /
MBh, 7, 18, 35.1 tad babhau raudrabībhatsaṃ bībhatsor yānam āhave /
MBh, 7, 49, 14.2 bībhatsoḥ kopadīptasya dagdhāḥ kṛpaṇacakṣuṣā //
MBh, 7, 68, 37.1 nihatāḥ śerate smānye bībhatsor niśitaiḥ śaraiḥ /
MBh, 7, 170, 30.1 kāmaḥ saṃpadyatām asya bībhatsor āśu māṃ prati /
MBh, 7, 172, 8.1 na bhūtapūrvaṃ bībhatsor vākyaṃ paruṣam īdṛśam /
MBh, 7, 172, 11.2 abhūtapūrvo bībhatsor duḥkhānmanyur ajāyata //
MBh, 12, 23, 2.1 bībhatsor vacanaṃ samyak satyam etad yudhiṣṭhira /
MBh, 14, 89, 5.2 na ca paśyāmi bībhatsor nindyaṃ gātreṣu kiṃcana /