Occurrences

Mahābhārata
Bhāratamañjarī
Garuḍapurāṇa
Dhanurveda

Mahābhārata
MBh, 1, 55, 38.1 mokṣayāmāsa bībhatsur mayaṃ tatra mahāsuram /
MBh, 2, 49, 20.1 tataḥ prahṛṣṭo bībhatsuḥ prādāddhemaviṣāṇinām /
MBh, 2, 62, 30.1 kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ /
MBh, 2, 72, 30.2 āgamiṣyati bībhatsuḥ pāñcālair abhirakṣitaḥ //
MBh, 3, 24, 13.1 tān dharmakāmārthavid uttamaujā bībhatsur uccaiḥ sahitān uvāca /
MBh, 4, 2, 16.2 gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati //
MBh, 4, 41, 5.2 ratham āsthāya bībhatsuḥ kaunteyaḥ śvetavāhanaḥ //
MBh, 4, 42, 8.2 yadi bībhatsur āyātasteṣāṃ kaḥ syāt parāṅmukhaḥ //
MBh, 4, 42, 15.1 yadyeṣa rājā matsyānāṃ yadi bībhatsur āgataḥ /
MBh, 4, 43, 2.1 yadyeṣa rājā matsyānāṃ yadi bībhatsur āgataḥ /
MBh, 4, 43, 6.1 samāhito hi bībhatsur varṣāṇyaṣṭau ca pañca ca /
MBh, 4, 47, 5.2 evam etad dhruvaṃ jñātvā tato bībhatsur āgataḥ //
MBh, 4, 48, 15.1 naiṣo 'ntareṇa rājānaṃ bībhatsuḥ sthātum icchati /
MBh, 4, 48, 18.1 tathaiva gatvā bībhatsur nāma viśrāvya cātmanaḥ /
MBh, 4, 55, 15.2 iti karṇaṃ bruvann eva bībhatsur aparājitaḥ /
MBh, 4, 55, 22.1 tato 'syāśvāñśaraistīkṣṇair bībhatsur bhārasādhanaiḥ /
MBh, 4, 56, 28.1 sarvā diśaścābhyapatad bībhatsur aparājitaḥ /
MBh, 4, 58, 8.1 tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ /
MBh, 4, 59, 41.1 tataḥ prahasya bībhatsuḥ pṛthudhāreṇa kārmukam /
MBh, 4, 61, 21.2 na tveva bībhatsur alaṃ nṛśaṃsaṃ kartuṃ na pāpe 'sya mano niviṣṭam //
MBh, 4, 67, 15.1 tasmin vasaṃś ca bībhatsur ānināya janārdanam /
MBh, 5, 55, 3.2 mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat //
MBh, 5, 55, 5.2 bībhatsur māṃ yathovāca tathāvaimyaham apyuta //
MBh, 5, 81, 50.1 vrajann eva tu bībhatsuḥ sakhāyaṃ puruṣarṣabham /
MBh, 5, 88, 48.1 na priyo mama kṛṣṇāya bībhatsur na yudhiṣṭhiraḥ /
MBh, 5, 137, 6.2 matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ //
MBh, 5, 139, 30.1 hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ /
MBh, 6, 19, 15.1 dhṛtarāṣṭrasya dāyādā iti bībhatsur abravīt /
MBh, 6, 69, 14.1 samāsthāya matiṃ vīro bībhatsuḥ śatrutāpanaḥ /
MBh, 6, 102, 35.2 akāma iva bībhatsur idaṃ vacanam abravīt //
MBh, 6, 103, 81.2 māṃ pātayatu bībhatsur evaṃ te vijayo bhavet //
MBh, 6, 105, 11.2 trāsayan rathinaḥ sarvān bībhatsur aparājitaḥ //
MBh, 6, 109, 44.3 bībhatsustān athāvidhyad bhīmasya priyakāmyayā //
MBh, 6, 112, 55.2 paraṃ yatnaṃ samāsthāya bībhatsuḥ pratyapadyata //
MBh, 6, 112, 112.2 śarapratāpair bībhatsuḥ pataṃgān iva pāvakaḥ //
MBh, 6, 113, 41.2 bhīṣmam evābhidudrāva bībhatsur aparājitaḥ //
MBh, 6, 114, 43.1 tataḥ prahasya bībhatsur vyākṣipan gāṇḍivaṃ dhanuḥ /
MBh, 7, 9, 13.2 parjanya iva bībhatsustumulām aśaniṃ sṛjan //
MBh, 7, 15, 50.1 svānyanīkāni bībhatsuḥ śanakair avahārayat /
MBh, 7, 18, 16.1 atha prahasya bībhatsur lalitthānmālavān api /
MBh, 7, 50, 10.2 bībhatsur abravīt kṛṣṇam asvasthahṛdayastataḥ //
MBh, 7, 50, 79.2 na smāśakyata bībhatsuḥ kenacit prasamīkṣitum //
MBh, 7, 56, 38.1 sarvopāyair yatiṣyāmi yathā bībhatsur āhave /
MBh, 7, 56, 39.1 yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati /
MBh, 7, 57, 4.2 na cāsane svayaṃ buddhiṃ bībhatsur vyadadhāt tadā //
MBh, 7, 57, 9.1 ityukto vāsudevena bībhatsur aparājitaḥ /
MBh, 7, 66, 23.2 dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ //
MBh, 7, 66, 31.2 parivṛttaśca bībhatsur agacchad visṛjañ śarān //
MBh, 7, 66, 34.2 evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ /
MBh, 7, 67, 8.1 taṃ tūrṇam iva bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 67, 32.2 tenāntareṇa bībhatsur viveśāmitravāhinīm //
MBh, 7, 68, 19.1 pratyāśvastastu bībhatsuḥ śanakair iva bhārata /
MBh, 7, 85, 82.1 eka eva ca bībhatsuḥ praviṣṭastāta bhāratīm /
MBh, 7, 120, 9.1 samāsādya tu bībhatsuḥ saindhavaṃ pramukhe sthitam /
MBh, 7, 120, 20.2 kathaṃ prāpsyati bībhatsuḥ saindhavaṃ kālacoditaḥ //
MBh, 7, 120, 34.2 kṣuraiścicheda bībhatsur dvidhaikaikaṃ tridhaiva ca //
MBh, 7, 120, 38.1 bībhatsur bhīmasenena sātvatena ca rakṣitaḥ /
MBh, 7, 132, 40.1 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ /
MBh, 7, 134, 31.2 abhiyātyeṣa bībhatsuḥ sūtaputrajighāṃsayā //
MBh, 7, 136, 13.1 bībhatsur dakṣiṇaṃ pārśvam uttaraṃ tu vṛkodaraḥ /
MBh, 7, 148, 53.1 keśavasya vacaḥ śrutvā bībhatsur api rākṣasam /
MBh, 7, 153, 7.2 paricikṣepa bībhatsuḥ sarvataḥ prakṣipañ śarān //
MBh, 7, 157, 40.2 na ca prāṇāstathā rakṣyā yathā bībhatsur āhave //
MBh, 7, 159, 22.2 uvāca vākyaṃ bībhatsur uccaiḥ saṃnādayan diśaḥ //
MBh, 7, 166, 41.1 na ca jānāti bībhatsustad astraṃ na janārdanaḥ /
MBh, 7, 172, 3.1 eka eva tu bībhatsuḥ somakāvayavaiḥ saha /
MBh, 8, 31, 8.1 kva ca bībhatsur abhavad yat karṇo 'yād yudhiṣṭhiram /
MBh, 8, 32, 14.2 dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva //
MBh, 8, 37, 19.1 ity evam uktvā bībhatsur devadattam athādhamat /
MBh, 8, 52, 1.2 sa keśavasya bībhatsuḥ śrutvā bhārata bhāṣitam /
MBh, 8, 58, 20.1 tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ /
MBh, 9, 3, 17.1 sarvair api ca jīvadbhir bībhatsur aparājitaḥ /
MBh, 9, 13, 26.1 tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ dhanuḥ /
MBh, 9, 28, 4.2 bhallaiścicheda bībhatsuḥ śirāṃsyapi hayān api //
MBh, 11, 13, 15.1 nāparādhyati bībhatsur na ca pārtho vṛkodaraḥ /
MBh, 11, 23, 28.1 yasya prasādād bībhatsuḥ pāṇḍavaḥ karma duṣkaram /
MBh, 11, 24, 13.1 bībhatsur atibībhatsaṃ karmedam akarot katham /
MBh, 14, 73, 15.2 abhyaghnanniśitair bāṇair bībhatsuḥ paravīrahā //
MBh, 14, 77, 29.1 prāpto bībhatsur ityeva nāma śrutvaiva te 'nagha /
MBh, 14, 85, 3.1 tān uvāca sa dharmātmā bībhatsur aparājitaḥ /
MBh, 15, 19, 3.1 bībhatsuśca mahātejā nivedayati te gṛhān /
MBh, 16, 7, 13.2 āgamiṣyati bībhatsur imāṃ dvāravatīṃ purīm //
MBh, 16, 7, 16.2 pratipatsyati bībhatsur bhavataścaurdhvadehikam //
MBh, 16, 8, 1.2 evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ /
Bhāratamañjarī
BhāMañj, 6, 36.1 ityuktvā sāsrunayano bībhatsuḥ kṛpayā rathe /
BhāMañj, 7, 523.1 tato bībhatsuravadannindāmukharitānnṛpān /
BhāMañj, 8, 142.2 etadākarṇya bībhatsurmarmaṇīva samāhataḥ //
BhāMañj, 16, 40.2 niśāṃ nināya bībhatsurnirapāyamayīṃ śriyam //
Garuḍapurāṇa
GarPur, 1, 145, 17.2 kṛṣṇadvitīyo bībhatsur atarpayata vīryavān //
Dhanurveda
DhanV, 1, 194.2 bībhatsur vijayaḥ kṛṣṇaḥ savyasācī dhanañjayaḥ //