Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 4, 42, 21.1 tathā hi dṛṣṭvā bībhatsum upāyāntaṃ praśaṃsati /
MBh, 4, 43, 19.2 samūlam uddhariṣyāmi bībhatsuṃ pātayan rathāt //
MBh, 4, 56, 19.2 āgatya bhīmadhanvānaṃ bībhatsuṃ paryavārayan //
MBh, 4, 59, 4.2 pradakṣiṇam upāvṛtya bībhatsuṃ samavārayat //
MBh, 5, 78, 12.1 yudhiṣṭhiraṃ bhīmasenaṃ bībhatsuṃ cāparājitam /
MBh, 5, 135, 6.1 taṃ satyasaṃdhaṃ bībhatsuṃ savyasācinam acyuta /
MBh, 6, 55, 40.2 uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam //
MBh, 6, 102, 30.2 uvāca pārthaṃ bībhatsuṃ nigṛhya ratham uttamam //
MBh, 6, 114, 40.2 tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata /
MBh, 6, 114, 49.2 tataḥ śāṃtanavo bhīṣmo bībhatsuṃ nābhyavartata //
MBh, 6, 115, 47.1 evam uktvā tu bībhatsuṃ sarvāṃstān abravīd vacaḥ /
MBh, 6, 116, 28.1 tṛptaḥ śāṃtanavaścāpi rājan bībhatsum abravīt /
MBh, 7, 29, 8.2 śaravarṣeṇa bībhatsum avidhyetāṃ punaḥ punaḥ //
MBh, 7, 50, 56.1 aśaknuvanto bībhatsuṃ bālaṃ hatvā mahārathāḥ /
MBh, 7, 74, 20.1 tatastau tu śaraugheṇa bībhatsuṃ sahakeśavam /
MBh, 7, 87, 4.2 anuyāsyāmi bībhatsuṃ kariṣye vacanaṃ tava //
MBh, 7, 121, 40.2 vāsudevaśca bībhatsuṃ praśaśaṃsa mahāratham //
MBh, 7, 123, 20.2 tīrṇapratijñaṃ bībhatsuṃ pariṣvajyedam abravīt //
MBh, 7, 134, 36.2 āśaṃsate ca bībhatsuṃ yuddhe jetuṃ sudāruṇe //
MBh, 8, 4, 63.3 aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ //
MBh, 8, 50, 23.2 yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi /
MBh, 8, 50, 25.2 parisāntvaya bībhatsuṃ jayam āśādhi cānagha //
MBh, 8, 54, 12.2 nainaṃ jīvan nāpi jānāmy ajīvan bībhatsuṃ vā tan mamādyātiduḥkham //
MBh, 12, 27, 20.1 tadāprabhṛti bībhatsuṃ na śaknomi nirīkṣitum /
MBh, 14, 76, 4.2 bībhatsuṃ pratyapadyanta padātinam avasthitam //
Bhāratamañjarī
BhāMañj, 1, 1290.1 bībhatsuṃ nindati krodhakampite lāṅgaladhvaje /
BhāMañj, 7, 310.2 praviśantyeṣa bībhatsuṃ vrajāmi yadi pṛṣṭhataḥ //
BhāMañj, 8, 136.2 iti bruvāṇaṃ bībhatsuṃ moghasaṃkalpaduḥkhitaḥ //