Occurrences

Bṛhadāraṇyakopaniṣad
Mahābhārata
Daśakumāracarita
Kāmasūtra
Saṃvitsiddhi
Aṣṭāvakragīta
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendraṭīkā
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 2.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
Mahābhārata
MBh, 5, 47, 94.2 janārdanaścāpyaparokṣavidyo na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ //
MBh, 6, 72, 7.1 aparokṣaṃ ca vidyāsu vyāyāmeṣu kṛtaśramam /
MBh, 12, 32, 9.3 aparokṣo hi te dharmaḥ sarvadharmabhṛtāṃ vara //
MBh, 12, 192, 5.1 tasyāparokṣaṃ vijñānaṃ ṣaḍaṅgeṣu tathaiva ca /
Daśakumāracarita
DKCar, 2, 2, 46.1 phalaṃ punaḥ paramāhlādanam parasparavimardajanma smaryamāṇamadhuram udīritābhimānamanuttamam sukham aparokṣaṃ svasaṃvedyameva //
Kāmasūtra
KāSū, 6, 1, 3.1 kevalārthāstvamī gamyāḥ svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchrādhigatavittaḥ /
Saṃvitsiddhi
SaṃSi, 1, 88.2 aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 5.2 kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 33.1 śyāmāyā āsyasahasrapattrād anuprāśanam aparokṣānubhavena mūlaprakṛteḥ svarūpasyānudarśanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 2.0 tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 10.0 tatpratyāyanārthaṃ ceha pariśeṣānumānaṃ prakaraṇārambhe darśitaṃ na tu svasaṃvedanasiddhatvenāparokṣasyātmanaḥ sādhanāya tatra pramāṇāntarasyānupayogāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 3.0 atra smāha iti smaśabdaprayogena bhūtamātra eva liḍarthe laṭ sme iti laṭ na bhūtānadyatanaparokṣe ātreyopadeśasyāgniveśaṃ pratyaparokṣatvāt //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 27.1, 3.0 aparokṣānubhavena tatsvarūpānudarśane upādānakāraṇatvāt ātmabhuvaḥ tanoḥ upāsanādhikāravat na ghasrayoḥ anuvartanam //