Occurrences

Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Nyāyasūtra
Saundarānanda
Kirātārjunīya
Tantrāloka
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Gobhilagṛhyasūtra
GobhGS, 1, 1, 6.0 apavarge 'bhirūpabhojanaṃ yathāśakti //
Khādiragṛhyasūtra
KhādGS, 1, 1, 3.0 apavarge yathotsāhaṃ brāhmaṇānāśayet //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 24.0 rājasūyayājinaḥ karmāpavarge vā sautrāmaṇī //
Kāṭhakagṛhyasūtra
KāṭhGS, 43, 10.0 evam apavarge //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 1.1 karmāpavarge brāhmaṇabhojanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 6.0 apavarge tṛtīyā //
Aṣṭādhyāyī, 3, 4, 60.0 tiryacy apavarge //
Buddhacarita
BCar, 7, 52.2 svargāpavargau hi vicārya samyagyasyāpavarge matirasti so 'sti //
Mahābhārata
MBh, 12, 261, 3.1 apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ /
MBh, 12, 262, 43.2 saṃtoṣa ityatra śubham apavarge pratiṣṭhitam //
MBh, 13, 24, 34.1 kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha /
MBh, 13, 24, 36.1 śrāddhāpavarge viprasya svadhā vai svaditā bhavet /
MBh, 13, 24, 37.1 apavarge tu vaiśyasya śrāddhakarmaṇi bhārata /
Nyāyasūtra
NyāSū, 3, 2, 68.0 tat adṛṣṭakāritam iti cet punaḥ tatprasaṅgaḥ apavarge //
NyāSū, 4, 2, 43.0 apavarge 'pyevaṃ prasaṅgaḥ //
NyāSū, 4, 2, 45.0 tadabhāvaścāpavarge //
Saundarānanda
SaundĀ, 11, 55.2 vijñāya kṣayiṇaṃ svargamapavarge matiṃ kuru //
Kirātārjunīya
Kir, 16, 20.2 saṃdhānam utkarṣam iva vyudasya muṣṭer asaṃbheda ivāpavarge //
Tantrāloka
TĀ, 16, 194.2 apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā //
TĀ, 16, 196.1 apavarge 'pi hi vistīrṇakarmavijñānasaṃgrahaḥ kāryaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 186.0 apavarge 'pi mārjayante //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 1.0 vratāpavarge paridhikarma //
ŚāṅkhŚS, 5, 4, 7.0 aparimitā dīkṣās tāsām apavarge prāyaṇīyeṣṭiḥ //