Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 73, 8.2 kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri /
MBh, 1, 73, 31.2 evaṃ mām āha śarmiṣṭhā śiṣyā tava mahāmune /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 272.2 yasya yā kuśalā śiṣyā sa nartayatu tām iti //
BKŚS, 24, 2.2 śramaṇāṃ dṛṣṭavān asmi śiṣyāsaṃghapuraḥsarīm //
Matsyapurāṇa
MPur, 27, 8.2 kasmādgṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri /
Kathāsaritsāgara
KSS, 2, 3, 18.1 matputrī tava gāndharve śiṣyā bhavitumicchati /
KSS, 2, 5, 91.1 asti siddhikarī nāma śiṣyā me buddhiśālinī /
KSS, 2, 5, 92.1 kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā /
KSS, 2, 5, 94.1 tasyehasthasya macchiṣyā sā gatvā śiśriye gṛhe /
KSS, 2, 5, 112.1 evaṃvidhā hi macchiṣyā bahuprajñānaśālinī /
KSS, 2, 5, 113.2 tatkālamāgatāṃ śiṣyāmetebhyastāmadarśayat //
KSS, 2, 5, 117.2 guhasenagṛhaṃ tatsā viveśa saha śiṣyayā //
KSS, 2, 5, 145.1 svaśiṣyāveṣasaṃchannaṃ taṃ ca devasmitāgṛhe /
KSS, 2, 5, 158.1 sātha pravrājikānyedyurjagāma saha śiṣyayā /
KSS, 2, 5, 160.1 tena mattāṃ saśiṣyāṃ ca chinnaśravaṇanāsikām /
KSS, 3, 6, 188.1 kālarātreś ca śiṣyāham ityādau varṇitaṃ mayā /