Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Vaiśeṣikasūtra
Nāradasmṛti
Saṃvitsiddhi
Vaiśeṣikasūtravṛtti
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti

Carakasaṃhitā
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Ca, Sū., 11, 7.2 kasmāt pratyakṣaṃ hyalpam analpamapratyakṣamasti yadāgamānumānayuktibhirupalabhyate yaireva tāvadindriyaiḥ pratyakṣamupalabhyate tānyeva santi cāpratyakṣāṇi //
Mahābhārata
MBh, 12, 64, 3.1 apratyakṣaṃ bahudvāraṃ dharmam āśramavāsinām /
Manusmṛti
ManuS, 8, 95.2 yo bhāṣate 'rthavaikalyam apratyakṣaṃ sabhāṃ gataḥ //
Nyāyasūtra
NyāSū, 2, 1, 47.0 pratyakṣeṇāpratyakṣasiddheḥ //
NyāSū, 2, 1, 48.0 nāpratyakṣe gavaye pramāṇārtham upamānasya paśyāmaḥ //
Vaiśeṣikasūtra
VaiśSū, 2, 2, 19.1 sāmānyapratyakṣād viśeṣāpratyakṣād viśeṣasmṛteśca saṃśayaḥ //
VaiśSū, 4, 2, 1.0 pratyakṣāpratyakṣāṇām apratyakṣatvāt saṃyogasya pañcātmakaṃ na vidyate //
VaiśSū, 4, 2, 1.0 pratyakṣāpratyakṣāṇām apratyakṣatvāt saṃyogasya pañcātmakaṃ na vidyate //
Nāradasmṛti
NāSmṛ, 2, 1, 79.2 apratyakṣaṃ ca yad bhuktaṃ ṣaḍ etāny āgamaṃ vinā //
Saṃvitsiddhi
SaṃSi, 1, 89.2 na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 8, 6.0 yathā apratyakṣāyāṃ govyaktau kathaṃcid gṛhyamāṇā viṣāṇādayo liṅgaṃ dṛṣṭamanumāpakās tathā //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 3.0 bāhye'pi dvividhaḥ pratyakṣo'pratyakṣaśca //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 4.0 apratyakṣe tāvat //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo vā iti jāyate saṃśayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 8.0 pradhānaṃ ca na svato dṛśyam apratyakṣatvena tasyeṣṭatvāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 garbhasyāpratyakṣasyāpi adṛṣṭārtavāyā tadetyādi nirāhārasyāpi yonisaṃkocena gadyoktamevārthaṃ tatretyādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 40.0 apratyakṣakṛtāni praveśakaiḥ saṃvidheyāni //