Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Pañcārthabhāṣya
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī

Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Mahābhārata
MBh, 12, 105, 7.2 tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu //
MBh, 12, 212, 30.1 yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ /
MBh, 14, 6, 12.2 kva gato 'si kuto vedam aprītisthānam āgatam //
Manusmṛti
ManuS, 12, 28.1 yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ /
Bodhicaryāvatāra
BoCA, 5, 78.2 aprītiduḥkhaṃ dveṣaistu mahad duḥkhaṃ paratra ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 67.0 ityevamādīni bādhanāyā aprītiphalāyā janmanimittatvād duḥkhānītyupacaryante //
Sāṃkhyakārikā
SāṃKār, 1, 12.1 prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.1 prītyātmakā aprītyātmakā viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ /
SKBh zu SāṃKār, 12.2, 1.4 aprītyātmakaṃ rajaḥ /
SKBh zu SāṃKār, 12.2, 1.17 prītyaprītyādibhir dharmair āvirbhavanti /
SKBh zu SāṃKār, 12.2, 1.19 yadā rajas tadā sattvatamasī aprītipravṛttidharmeṇa /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.6 aprītir duḥkham aprītyātmako rajoguṇaḥ /