Occurrences

Mahābhārata
Rāmāyaṇa
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Nibandhasaṃgraha

Mahābhārata
MBh, 1, 56, 32.28 nāprītir upapadyeta yathā prāpya triviṣṭapam /
MBh, 7, 86, 17.2 saindhavasya vadho na syānmamāprītistathā bhavet //
Rāmāyaṇa
Rām, Yu, 55, 61.2 aprītiśca bhavet kaṣṭā kīrtināśaśca śāśvataḥ //
Rām, Utt, 44, 18.2 aprītiḥ paramā mahyaṃ bhavet tu prativārite //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.5 aprītir duḥkham /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.6 aprītir duḥkham aprītyātmako rajoguṇaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 8.1, 3.0 dhātavaste śītādidravādiguṇabhedena dhātuvahasrotasāṃ aprītiḥ viṃśatiguṇasya pratyekaṃ syāt //