Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 94, 8.1 pūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ /
ṚV, 1, 94, 9.1 vadhair duḥśaṃsāṁ apa dūḍhyo jahi dūre vā ye anti vā kecid atriṇaḥ /
ṚV, 1, 105, 6.2 kad aryamṇo mahas pathāti krāmema dūḍhyo vittam me asya rodasī //
ṚV, 1, 190, 5.2 na dūḍhye anu dadāsi vāmam bṛhaspate cayasa it piyārum //
ṚV, 3, 16, 2.2 abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrum ādabhuḥ //
ṚV, 7, 82, 1.2 dīrghaprayajyum ati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ //
ṚV, 8, 19, 15.2 manyuṃ janasya dūḍhyaḥ //
ṚV, 8, 21, 12.1 jayema kāre puruhūta kāriṇo 'bhi tiṣṭhema dūḍhyaḥ /
ṚV, 8, 75, 9.1 mā naḥ samasya dūḍhyaḥ paridveṣaso aṃhatiḥ /
ṚV, 10, 44, 7.1 evaivāpāg apare santu dūḍhyo 'śvā yeṣāṃ duryuja ā yuyujre /