Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 10, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīty āhādhvaryuḥ //
AB, 2, 10, 3.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāheti //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 9, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 18, 11.1 juhūpabhṛtor hiraṇyaśakalāv avadhāya saṃpreṣyati manotāyai haviṣo 'vadīyamānasyānubrūhīti //
Kauṣītakibrāhmaṇa
KauṣB, 12, 10, 2.0 manotāyai ca haviṣaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 9.0 manotāyai haviṣo 'vadīyamānasyānubrūhīty ukte srucor avadyati yathoktaṃ dvirdviḥ //
Taittirīyasaṃhitā
TS, 6, 3, 10, 3.4 manotāyai haviṣo 'vadīyamānasyānubrūhīty āha mana evāsyāvarunddhe /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 13.0 plakṣaśākhāyāṃ svadhiter aśryāktayā haviṣo 'vadānāny avadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
Āpastambaśrautasūtra
ĀpŚS, 7, 24, 1.0 manotāyai haviṣo 'vadīyamānasyānubrūhīti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 14.1 atha manotāyai haviṣo 'nuvāca āha /
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 4, 5, 2, 8.2 dakṣiṇato nidhāya pratiprasthātāvadyatyatha srucor upastṛṇīte 'tha manotāyai haviṣo 'nuvāca āhāvadyanti vaśāyā avadānānāṃ yathaiva teṣāmavadānam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 19, 13.0 manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha //