Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Āśvālāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 4, 9.0 aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet sūyavasād bhagavatīty etayarcā //
Atharvaveda (Śaunaka)
AVŚ, 7, 73, 11.1 sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma /
Kauśikasūtra
KauśS, 3, 7, 17.0 sūyavasāt sūyavase paśūn niṣṭhāpayati //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 25.0 sūyavasād bhagavatī hi bhūyā ityāśīrvatyā paridadhāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 19.4 sūyavasād bhagavatī hi bhūyā atho vayaṃ bhagavantaḥ syāma /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.21 sūyavasād bhagavatī hi bhūyā iti paridadhyāt //