Occurrences

Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 3.0 abhidakṣiṇam āvṛtya pūrvayā dvārā sadaḥ praviśeyuḥ //
DrāhŚS, 15, 4, 16.0 abhidakṣiṇamāvṛtya sadaḥ praviśet //
Kauśikasūtra
KauśS, 1, 1, 21.0 abhidakṣiṇam ācāro devānām //
KauśS, 1, 6, 15.0 sūryasyāvṛtam ity abhidakṣiṇam āvartate //
KauśS, 9, 1, 23.1 abhidakṣiṇaṃ jyeṣṭhas trir abhimanthaty oṃ bhūr gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubham oṃ bhūr bhuvaḥ svar janad om iti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 27.0 dviguṇaraśanayā dvivyāmayā kauśyā pāśaṃ kṛtvāntarāśṛṅgam abhidakṣiṇaṃ badhnāty ṛtasya tveti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 41, 8.1 agnim abhidakṣiṇam ānīyehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 54, 4.0 gṛhyābhyo nandini subhage sumaṅgali bhadraṃkarīti sraktiṣv abhidakṣiṇam //
Mānavagṛhyasūtra
MānGS, 1, 10, 16.1 abhidakṣiṇam ānīyāgneḥ paścāt /
MānGS, 1, 22, 12.1 abhidakṣiṇam ānīyāgneḥ paścāt /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 24.1 aganma svaḥ saṃ jyotiṣābhūmety āhavanīyam upasthāyedam aham amuṣya prāṇaṃ niveṣṭayāmīti pārṣṇyābhidakṣiṇaṃ niveṣṭayati //
Āpastambaśrautasūtra
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //