Occurrences

Bhairavastava
Tantrasāra
Tantrāloka

Bhairavastava
Bhairavastava, 1, 10.1 vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot /
Tantrasāra
TantraS, 1, 3.2 abhinavaguptahṛdambujam etad vicinuta maheśapūjanahetoḥ //
TantraS, 8, 27.0 atra ca dvairūpye pramāṇam api āhur abhinavaguptaguravaḥ //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
TantraS, Trayodaśam āhnikam, 24.0 evaṃ svātmasūryaparameśatritayaikībhāvanayā dikcarcā iti abhinavaguptaguravaḥ //
Tantrāloka
TĀ, 1, 16.2 bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo 'bhinavagupta idaṃ karoti //
TĀ, 1, 20.1 abhinavaguptasya kṛtiḥ seyaṃ yasyoditā gurubhirākhyā /
TĀ, 1, 21.2 abhinavaguptahṛdambujametadvicinuta maheśapūjanahetoḥ //
TĀ, 4, 278.2 yogyo 'bhinavagupto 'sminko 'pi yāgavidhau budhaḥ //
TĀ, 11, 53.2 abhinavaguptenāryātrayamuktaṃ saṃgrahāya śiṣyebhyaḥ //
TĀ, 16, 195.2 abhinavaguptaguruḥ punarāha hi sati vittadeśakālādau //
TĀ, 16, 274.1 naiṣo 'bhinavaguptasya pakṣo mantrārpitātmanaḥ /