Occurrences

Mahābhārata
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā

Mahābhārata
MBh, 9, 8, 13.2 aśobhata yathā nārī karajakṣatavikṣatā //
Amaruśataka
AmaruŚ, 1, 85.1 svaṃ dṛṣṭvā karajakṣataṃ madhumadakṣībā vicāryerṣyayā gacchantī kva nu gacchasīti vidhṛtā bālā paṭānte mayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 134.1 tantrīkiṇakaṭhorāgrā viśīrṇakarajātatāḥ /
Kūrmapurāṇa
KūPur, 1, 14, 61.1 bhagasya netre cotpāṭya karajāgreṇa līlayā /
Liṅgapurāṇa
LiPur, 1, 72, 162.2 vidhvāntabhaṅgaṃ mama kartumīśa dṛṣṭvaiva bhūmau karajāgrakoṭyā //
LiPur, 1, 100, 16.2 bhagasya netre cotpāṭya karajāgreṇa līlayā //
LiPur, 1, 100, 38.2 nikṛtya karajāgreṇa vīrabhadraḥ pratāpavān //
Suśrutasaṃhitā
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Tantrākhyāyikā
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //