Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 271, 2.3 karajair atudaṃścānye vihāya bhayam uttamam //
MBh, 9, 28, 66.1 ājaghnuḥ karajaiścāpi pāṇibhiśca śirāṃsyuta /
Manusmṛti
ManuS, 4, 70.1 na mṛlloṣṭaṃ ca mṛdnīyān na chindyāt karajais tṛṇam /
Rāmāyaṇa
Rām, Yu, 42, 13.2 rākṣasāḥ karajaistīkṣṇair mukheṣu vinikartitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 1.2 sarojapattraṃ karajaiś chettum ārabdha gomukhaḥ //
Liṅgapurāṇa
LiPur, 1, 95, 16.2 bibheda tatkṣaṇādeva karajair niśitaiḥ śataiḥ //
LiPur, 1, 95, 53.1 hiraṇyakaśipuṃ hatvā karajairniśitaiḥ svayam /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 19.1 dadāra karajair ūrāv erakāṃ kaṭakṛdyathā /
Garuḍapurāṇa
GarPur, 1, 1, 26.2 dadāra karajairugrairerakāṃ kaṭakudyathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 173, 4.2 chedayāmāsa bhagavānmūrdhānaṃ karajaistadā //