Occurrences

Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Spandakārikānirṇaya
Tantrasāra

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 26.2, 1.10 mana ekādaśaṃ kimātmakaṃ kiṃsvarūpaṃ ceti tad ucyate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 40.1, 1.5 atha labdhasthitikasya cetasaḥ kiṃsvarūpā kiṃviṣayā vā samāpattir iti /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 7.0 atha yo 'yam unmeṣaḥ sa kiṃsvarūpaḥ kim upāyalabhyaś cety ākāṅkṣāyām āha //
Tantrasāra
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //