Occurrences

Mahābhārata
Agnipurāṇa

Mahābhārata
MBh, 4, 15, 6.3 sā gṛhītā vidhunvānā bhūmāvākṣipya kīcakam /
MBh, 4, 15, 8.2 sa kīcakam apovāha vātavegena bhārata //
MBh, 4, 15, 28.3 sādhu sādhviti cāpyāhuḥ kīcakaṃ ca vyagarhayan //
MBh, 4, 15, 40.2 ghātayāmi sukeśānte kīcakaṃ yadi manyase /
MBh, 4, 20, 34.4 kīcakaṃ manasāgacchat sṛkkiṇī parisaṃlihan //
MBh, 4, 21, 1.3 adya taṃ sūdayiṣyāmi kīcakaṃ sahabāndhavam //
MBh, 4, 21, 26.2 eko niśi mahābāho kīcakaṃ taṃ niṣūdaya //
MBh, 4, 21, 27.1 taṃ sūtaputraṃ kaunteya kīcakaṃ madadarpitam /
MBh, 4, 21, 32.2 kīcakaṃ nihaniṣyāmi vṛtraṃ devapatir yathā //
MBh, 4, 21, 33.1 taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam /
MBh, 4, 21, 35.3 nigūḍhastvaṃ tathā vīra kīcakaṃ vinipātaya //
MBh, 4, 21, 38.3 mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam //
MBh, 4, 21, 58.1 gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ /
MBh, 4, 21, 62.1 tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam /
MBh, 4, 21, 63.1 kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā /
MBh, 4, 21, 66.1 tato gatvātha tad veśma kīcakaṃ vinipātitam /
MBh, 4, 22, 1.3 ruruduḥ kīcakaṃ dṛṣṭvā parivārya samantataḥ //
MBh, 4, 22, 2.1 sarve saṃhṛṣṭaromāṇaḥ saṃtrastāḥ prekṣya kīcakam /
MBh, 4, 24, 4.2 deśe deśe manuṣyāśca kīcakaṃ duṣpradharṣaṇam //
Agnipurāṇa
AgniPur, 13, 23.2 anyanāmnā bhīmasenaḥ kīcakaṃ cāvadhīnniśi //