Occurrences

Mahābhārata
Manusmṛti
Amarakośa
Vaikhānasadharmasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 108, 13.5 mahākuṇḍaśca kuṇḍaśca kuṇḍajaścitrajastathā //
Manusmṛti
ManuS, 3, 174.2 patyau jīvati kuṇḍaḥ syān mṛte bhartari golakaḥ //
Amarakośa
AKośa, 2, 300.1 amṛte jārajaḥ kuṇḍo mṛte bhartari golakaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 23.2 patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 10.2 yakṣo yakṣādhipaḥ śreṣṭhastasya kuṇḍo 'bhavat sutaḥ //