Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Meghadūta
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 55, 21.7 yena muktā jatugṛhān niśīthe prādravan vanam /
MBh, 1, 100, 2.2 apramattā pratīkṣainaṃ niśīthe āgamiṣyati //
MBh, 1, 100, 3.3 tataḥ suptajanaprāye niśīthe bhagavān ṛṣiḥ //
MBh, 3, 12, 4.1 rātrau niśīthe svābhīle gate 'rdhasamaye nṛpa /
MBh, 3, 292, 23.1 rudatī putraśokārtā niśīthe kamalekṣaṇā /
MBh, 4, 21, 52.2 niśīthe paryakarṣetāṃ balinau niśi nirjane //
MBh, 7, 129, 27.1 sā niśīthe mahārāja senādṛśyata bhāratī /
MBh, 7, 140, 20.1 niśīthe turagā rājann ādravantaḥ parasparam /
MBh, 7, 143, 21.2 samprādravad raṇe rājanniśīthe bhairave sati //
MBh, 7, 143, 42.2 niśīthe dāruṇe kāle yamarāṣṭravivardhanam //
MBh, 7, 145, 50.3 niśīthe rājaśārdūla stanayitnor ivāmbare //
MBh, 7, 146, 11.2 śrutvā ca vipulaṃ nādaṃ niśīthe lomaharṣaṇam //
MBh, 7, 148, 21.2 niśīthe dāruṇe kāle tapantam iva bhāskaram //
MBh, 7, 148, 45.1 niśīthe sūtaputreṇa śaravarṣeṇa pīḍitāḥ /
MBh, 7, 148, 52.1 jahi karṇaṃ maheṣvāsaṃ niśīthe māyayā raṇe /
MBh, 7, 149, 13.2 niśīthe viprakīryanta vātanunnā ghanā iva //
MBh, 7, 149, 14.2 niśīthe prādravad rājann utsṛjyolkāḥ sahasraśaḥ //
MBh, 7, 150, 1.3 niśīthe samasajjetāṃ tad yuddham abhavat katham //
MBh, 7, 154, 49.1 kariṣyataḥ kiṃ ca no bhīmapārthau tapantam enaṃ jahi rakṣo niśīthe /
MBh, 7, 154, 51.1 sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rājannaśyamānaṃ balaṃ ca /
MBh, 7, 158, 34.1 niśīthe pāṇḍavaṃ sainyam ābhyāṃ paśya pramarditam /
Rāmāyaṇa
Rām, Yu, 40, 64.2 kṣaye nidāghasya yathā ghanānāṃ nādaḥ subhīmo nadatāṃ niśīthe //
Amaruśataka
AmaruŚ, 1, 11.1 dhīraṃ vāridharasya vāri kirataḥ śrutvā niśīthe dhvaniṃ dīrghocchvāsamudaśruṇā virahiṇīṃ bālāṃ ciraṃ dhyāyatā /
AmaruŚ, 1, 55.1 śrutvā tanvyā niśīthe navaghanarasitaṃ viślathāṅkaṃ patitvā śayyāyāṃ bhūmipṛṣṭhe karataladhṛtayā duḥkhitālījanena /
AmaruŚ, 1, 69.1 kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 6.2 taccūrṇaṃ sakṛd avacūrṇanānniśīthe netrāṇāṃ vidhamati sadya eva kopam //
Daśakumāracarita
DKCar, 2, 2, 357.1 atha niśīthe bhūya eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameya iti raṃhasā pareṇa rājapathamabhyapatat //
DKCar, 2, 4, 34.0 tayaiva nivartamānayā niśīthe rājyavīthyām ārakṣikapuruṣair abhigṛhya tarjitayā daṇḍapāruṣyabhītayā nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 87.0 ahaṃ ca nirgatya nirjane niśīthe sarastīrarandhranilīnaḥ sannīṣacchidradattakarṇaḥ sthitaḥ //
Meghadūta
Megh, Uttarameghaḥ, 9.2 tvatsaṃrodhāpagamaviśadaiś candrapādair niśīthe vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ //
Megh, Uttarameghaḥ, 28.2 matsaṃdeśaiḥ sukhayitum alaṃ paśya sādhvīṃ niśīthe tām unnidrām avaniśayanāṃ saudhavātāyanasthaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 3.2 sutantrigītaṃ madanasya dīpanaṃ śucau niśīthe'nubhavanti kāminaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 47.1 evaṃ sa nirviṇṇamanā nṛpo gṛhānniśītha utthāya mahodayodayāt /
BhāgPur, 10, 3, 8.1 niśīthe tamaudbhūte jāyamāne janārdane /
Bhāratamañjarī
BhāMañj, 7, 573.2 niśīthe dviguṇotsāhastamadhāvadghaṭotkacaḥ //
BhāMañj, 7, 671.1 niśīthe sarvavīreṣu yudhyamāneṣu rakṣasā /
BhāMañj, 7, 679.2 asminniśīthe ko hyasmānmucyate yaḥ punarjayet //
BhāMañj, 13, 912.2 na niśīthe na cotsaṅge dadhisaktubhujo 'bhavan //
Hitopadeśa
Hitop, 4, 53.2 kauśikena hatajyotirniśītha iva vāyasaḥ //
Kathāsaritsāgara
KSS, 3, 2, 94.2 viveśātha niśīthe ca paristhāpya mahattarān //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
RājNigh, Sattvādivarga, 49.0 ardharātro niśīthe syānmadhyarātraśca sa smṛtaḥ //
Tantrāloka
TĀ, 1, 184.2 niśīthe 'pi maṇijñānī vidyutkālapradarśitān //
Ānandakanda
ĀK, 1, 12, 20.1 niśīthe candrasalilaṃ candraspṛṣṭaṃ bhavedyadā /
Āryāsaptaśatī
Āsapt, 2, 158.1 kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 30.2 māghakṛṣṇacaturdaśyāṃ niśīthe yo mahābalam //
Kokilasaṃdeśa
KokSam, 2, 51.1 mādyadbhṛṅgaiḥ kumudapavanaistarjyamānasya ghorair ātaṅkākhye sarasi luṭhato hā niśīthe niśīthe /
KokSam, 2, 51.1 mādyadbhṛṅgaiḥ kumudapavanaistarjyamānasya ghorair ātaṅkākhye sarasi luṭhato hā niśīthe niśīthe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 12.2 niśīthe sāpi tadvastraṃ bhagasyāvaraṇaṃ vyadhāt //
SkPur (Rkh), Revākhaṇḍa, 209, 65.1 nāvamantarjale dṛṣṭvā niśīthe svarṇasaṃbhṛtām /
SkPur (Rkh), Revākhaṇḍa, 209, 159.1 tasya tatroṣitasyaivaṃ niśīthe 'tha nareśvara /