Occurrences

Vaikhānasagṛhyasūtra
Buddhacarita
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kathāsaritsāgara
Rājanighaṇṭu

Vaikhānasagṛhyasūtra
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
Buddhacarita
BCar, 5, 80.1 atha sa pariharanniśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ /
Rāmāyaṇa
Rām, Su, 4, 15.1 śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 30.2 pāyayet kāmato 'mbhas taṃ niśīthapavanāhatam //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 135.1 athānantaram unnamya niśīthadhvāntakarburāḥ /
Kathāsaritsāgara
KSS, 3, 2, 45.2 tasthau vidhuravicchāyā niśīthastheva padminī //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 64.2 pācayati cānnamanalaṃ puṣṇāti niśīthapītam uṣṇāmbhaḥ //