Occurrences

Mahābhārata
Amarakośa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Rājanighaṇṭu

Mahābhārata
MBh, 4, 49, 21.1 sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt /
MBh, 4, 55, 18.1 so 'mṛṣyamāṇaḥ karṇasya niṣaṅgasyāvalambanam /
MBh, 5, 152, 3.2 sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ //
MBh, 8, 67, 16.2 ādatta pārtho 'ñjalikaṃ niṣaṅgāt sahasraraśmer iva raśmim uttamam //
MBh, 12, 47, 51.2 kamaṇḍaluniṣaṅgāya tasmai brahmātmane namaḥ //
MBh, 12, 139, 87.3 sthānaṃ punar yo labhate niṣaṅgāt tenāpi daṇḍaḥ sahitavya eva //
Amarakośa
AKośa, 2, 555.1 tūṇopāsaṅgatūṇīraniṣaṅgā iṣudhirdvayoḥ /
Kirātārjunīya
Kir, 17, 36.1 rikte savisrambham athcharjunasya niṣaṅgavaktre nipatāta pāṇiḥ /
Liṅgapurāṇa
LiPur, 1, 70, 306.2 piṅgalānsaniṣaṅgāṃś ca sakapardānsalohitān //
Matsyapurāṇa
MPur, 158, 12.2 viṣabhujaṃganiṣaṅgavibhūṣite girisute bhavatīmahamāśraye //
Bhāratamañjarī
BhāMañj, 6, 376.2 sa niṣaṅgaṃ dhanurdīptaṃ nanāda balināṃ varaḥ //
Rājanighaṇṭu
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //