Occurrences

Amarakośa
Daśakumāracarita
Aṣṭāṅganighaṇṭu
Rājanighaṇṭu
Āryāsaptaśatī
Kokilasaṃdeśa

Amarakośa
AKośa, 1, 296.1 syādutpalaṃ kuvalayamatha nīlāmbujanma ca /
Daśakumāracarita
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 60.2 indīvaraṃ kuvalayaṃ nīlaṃ nīlotpalaṃ tathā //
Rājanighaṇṭu
RājNigh, Kar., 9.1 utpalakumudakuvalayam utpalinī cāṅkavasumityā /
RājNigh, Kar., 198.1 nīlotpalam utpalakaṃ kuvalayam indīvaraṃ ca kandottham /
Āryāsaptaśatī
Āsapt, 2, 471.1 yamunātaraṅgataralaṃ na kuvalayaṃ kusumalāvi tava sulabham /
Kokilasaṃdeśa
KokSam, 1, 66.1 vyarthaṃ karṇe navakuvalayaṃ vidyamāne kaṭākṣe bhāro hāraḥ stanakalaśayorbhāsure mandahāse /