Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āśvalāyanagṛhyasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 24.0 svayonyabhīvarto rathantarapṛṣṭheṣu //
DrāhŚS, 8, 2, 9.0 pṛṣṭhye 'bhīvartakāleye bṛhatīṣv anukalpayed iti gautamaḥ //
DrāhŚS, 9, 2, 17.0 abhīvartastotrīyān ābhiplavikān pṛṣṭhye śaṃsayed brāhmaṇācchaṃsinā kāleyarco 'cchāvākena sarvatra yadā pavamāne syātām //
Jaiminīyabrāhmaṇa
JB, 1, 344, 4.0 ābhīkam abhinidhanam abhīvartam ābhīśavam ity etāni sāmāni bhavanty abhibhūtyai rūpam //
Kauśikasūtra
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
Kāṭhakasaṃhitā
KS, 20, 13, 22.0 abhīvartas saviṃśa iti dakṣiṇataḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 4, 6.0 abhīvartaḥ saviṃśaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 1.0 abhīvarto brahmasāma bhavati //
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 7, 1.0 ātmā vā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 8, 2, 7.0 abhīvartaṃ bhrātṛvyavate brahmasāma kuryāt //
PB, 8, 2, 8.0 abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai //
PB, 8, 2, 8.0 abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 12.0 athainaṃ sārayamāṇam upāruhyābhīvartaṃ vācayati pra yo vāṃ mitrāvaruṇeti ca dve //