Occurrences

Aitareya-Āraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareya-Āraṇyaka
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 16.1 pari vājapatir ity abhryā padaṃ parilikhati //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 4, 1, 5.1 sa vā abhryā khanan /
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //