Occurrences

Muṇḍakopaniṣad
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta

Muṇḍakopaniṣad
MuṇḍU, 2, 1, 2.1 divyo hy amūrtaḥ puruṣo sa bāhyābhyantaro hy ajaḥ /
Carakasaṃhitā
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Mahābhārata
MBh, 12, 291, 38.2 caturviṃśatimo vyakto hyamūrtaḥ pañcaviṃśakaḥ //
MBh, 12, 295, 34.2 amūrtaścāpi mūrtātmā mamatvena pradharṣitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 40.2 piṇḍitatvād amūrto 'pi mūrtatvam iva saṃśritaḥ //
Kūrmapurāṇa
KūPur, 1, 24, 17.2 amūrto mūrtimān bhūtvā munīn draṣṭumihāgataḥ //
KūPur, 2, 31, 19.2 amūrto mūrtimān bhūtvā vacaḥ prāha pitāmaham //
Liṅgapurāṇa
LiPur, 1, 101, 43.1 amūrto'pi dhruvaṃ bhadre kāryaṃ sarvaṃ patistava /
Matsyapurāṇa
MPur, 150, 99.1 amūrtaścābhavalloko hyandhakārasamāvṛtaḥ /
Sūryasiddhānta
SūrSiddh, 1, 10.2 sa dvidhā sthūlasūkṣmatvān mūrtaś cāmūrta ucyate //