Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Carakasaṃhitā
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Cik., 5, 86.1 śaṭīpuṣkarahiṅgvamlavetasakṣāracitrakān /
Ca, Cik., 5, 166.1 bījapūrakahiṅgvamlavetasakṣāradāḍimaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 55.2 yavānītintiḍīkāmlavetasauṣadhadāḍimam //
AHS, Cikitsitasthāna, 7, 37.2 sāmlavetasavṛkṣāmlapaṭolīvyoṣadāḍimaiḥ //
AHS, Cikitsitasthāna, 14, 9.2 puṣkarājājīdhānyāmlavetasakṣāracitrakaiḥ //
AHS, Cikitsitasthāna, 14, 17.2 yavānakayavānyamlavetasāsitajīrakaiḥ //
AHS, Cikitsitasthāna, 14, 25.1 sāmlavetasasindhūtthadevadārūn paced ghṛtāt /
AHS, Cikitsitasthāna, 14, 111.1 bījapūrakahiṅgvamlavetasakṣāradāḍimam /
Suśrutasaṃhitā
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Utt., 42, 27.2 puṣkaravyoṣadhānyāmlavetasakṣāracitrakaiḥ //
Su, Utt., 42, 32.2 hiṅgvamlavetasājājīdīpyakaiśca samāṃśikaiḥ //
Rasaratnasamuccaya
RRS, 4, 71.1 śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
RRS, 10, 77.1 amlavetasajambīranimbukaṃ bījapūrakam /
RRS, 11, 51.1 trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /
Rasaratnākara
RRĀ, R.kh., 7, 16.2 amlavetasadhānyāmlameṣīmūtreṇa peṣayet //
RRĀ, Ras.kh., 2, 91.1 amlavetasasaṃtulyaṃ marditaṃ dāpayedrase /
RRĀ, Ras.kh., 2, 128.2 amlavetasasampiṣṭaṃ tenaiva drutimāpnuyāt //
RRĀ, V.kh., 2, 23.4 amlavetasanirguṇḍīkulatthakodravāḥ śamī //
RRĀ, V.kh., 10, 63.1 trikṣāraṃ pañcalavaṇam amlavetasasaṃyutam /
RRĀ, V.kh., 12, 26.1 amlavetasajaṃbīrabījapūrakabhūkhagaiḥ /
RRĀ, V.kh., 17, 68.1 śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /
Rasendracūḍāmaṇi
RCūM, 9, 6.2 amlavetasajambīranimbukaṃ rājanimbukam //
Rasendrasārasaṃgraha
RSS, 1, 102.1 amlavetasajambīraluṅgāmlacaṇakāmlakāḥ /
Rasārṇava
RArṇ, 5, 31.1 amlavetasajambīraluṅgāmlacaṇakāmlakam /
RArṇ, 11, 18.2 amlavetasajambīrabījapūrāmlabhūkhagaiḥ /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 36.1 cāṅgerī likucāmlavetasayutaṃ jambīrakaṃ pūrakaṃ nāraṅgaṃ phalaṣāḍavastviti tu piṇḍāmlaṃ ca bījāmlakam /
Ānandakanda
ĀK, 2, 8, 191.1 śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
ĀK, 2, 8, 214.1 amlavetasadhānyāmlameṣīmūtre tataḥ pacet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 viṣaṃ triśāṇaṃ lāṅgalī kalihārī palapramāṇā amlavetasādyaiḥ mṛdupuṭaṃ dadyāt //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 3.0 kaiḥ kṛtvā kṣārauṣadhipaṭvamlaiḥ kṣārauṣadhayo 'himārādayaḥ paṭu saindhavam amlam amlavetasādi etaiḥ kṣudutpattir bhaved ityarthaḥ //
MuA zu RHT, 3, 3.2, 9.2 amlavetasajambīraṃ lakucaṃ bījapūrakam /
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 63.2, 2.0 vakṣyamāṇamardanavidhyuktair gṛhadhūmādyauṣadhaiḥ sarvāmlairamlavetasapramukhair amlavargoktairdravyaiḥ //
Rasataraṅgiṇī
RTar, 2, 15.1 amlavetasajambīraluṅganāraṅganimbukaiḥ /