Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāratamañjarī
Hitopadeśa

Mahābhārata
MBh, 1, 192, 7.97 ayuddhamanaso ye ca te tu tiṣṭhantu bhīravaḥ /
MBh, 2, 16, 2.2 na cāpi kaṃcid amaram ayuddhenāpi śuśrumaḥ //
MBh, 2, 56, 7.2 vaiśvānaraṃ prajvalitaṃ sughoram ayuddhena praśamayatotpatantam //
MBh, 4, 37, 10.2 nāyuddhena nivarteta sarvair api marudgaṇaiḥ //
MBh, 4, 43, 1.3 ayuddhamanasaścaiva sarvāṃścaivānavasthitān //
MBh, 5, 26, 1.3 ayuddhaṃ vai tāta yuddhād garīyaḥ kastallabdhvā jātu yudhyeta sūta //
MBh, 5, 29, 19.2 ayuddhe vā vartate dharmatantraṃ tathaiva te vācam imāṃ śṛṇomi //
MBh, 5, 52, 14.1 tair ayuddhaṃ sādhu manye kuravastannibodhata /
MBh, 5, 52, 15.2 yadi tvayuddham iṣṭaṃ vo vayaṃ śāntyai yatāmahe //
MBh, 5, 70, 69.1 sarvathā yatamānānām ayuddham abhikāṅkṣatām /
MBh, 5, 71, 2.2 yad ayuddhena labhyeta tat te bahumataṃ bhavet //
MBh, 5, 192, 13.1 ayuddhena nivṛttiṃ ca manasā cintayābhibho /
MBh, 7, 15, 49.2 tān viditvā bhṛśaṃ trastān ayuddhamanasaḥ parān //
MBh, 7, 85, 96.1 ayuddham anavasthānaṃ saṃgrāme ca palāyanam /
MBh, 9, 29, 25.1 te 'pi sarve maheṣvāsā ayuddhārthini kaurave /
MBh, 9, 29, 26.2 ayuddhamanasaṃ caiva rājānaṃ sthitam ambhasi //
MBh, 9, 30, 22.1 ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ /
MBh, 12, 95, 1.2 ayuddhenaiva vijayaṃ vardhayed vasudhādhipaḥ /
Rāmāyaṇa
Rām, Ār, 38, 19.2 prāpya sītām ayuddhena vañcayitvā tu rāghavam /
Rām, Yu, 52, 34.2 ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ //
Rām, Yu, 52, 35.1 anaṣṭasainyo hyanavāptasaṃśayo ripūn ayuddhena jayañ janādhipa /
Rām, Utt, 8, 3.2 ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ //
Matsyapurāṇa
MPur, 47, 89.2 ayuddhena prapatsyāmaḥ śaraṇaṃ kāvyamātaram //
Bhāratamañjarī
BhāMañj, 5, 122.2 vartante yadyayuddhena bhavānsaṃtoṣameṣyati //
BhāMañj, 5, 131.1 apyayuddharuco yāvadgrāmaiḥ pañcabhirarthinaḥ /
BhāMañj, 5, 271.1 lubdhaḥ suyodhano rājyaṃ nāyuddhena pradāsyati /
BhāMañj, 5, 273.1 ayuddhena yathā rājā dhṛtarāṣṭraḥ prayacchati /
Hitopadeśa
Hitop, 2, 167.1 ayuddhe hi yadā paśyen na kāṃcid hitam ātmanaḥ /
Hitop, 4, 41.2 yuddhāyuddhaphalaṃ yasmāj jñātuṃ śakto na bāliśaḥ //