Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 2, 16, 2.2 na cāpi kaṃcid amaram ayuddhenāpi śuśrumaḥ //
MBh, 2, 56, 7.2 vaiśvānaraṃ prajvalitaṃ sughoram ayuddhena praśamayatotpatantam //
MBh, 4, 37, 10.2 nāyuddhena nivarteta sarvair api marudgaṇaiḥ //
MBh, 5, 71, 2.2 yad ayuddhena labhyeta tat te bahumataṃ bhavet //
MBh, 5, 192, 13.1 ayuddhena nivṛttiṃ ca manasā cintayābhibho /
MBh, 12, 95, 1.2 ayuddhenaiva vijayaṃ vardhayed vasudhādhipaḥ /
Rāmāyaṇa
Rām, Ār, 38, 19.2 prāpya sītām ayuddhena vañcayitvā tu rāghavam /
Rām, Yu, 52, 34.2 ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ //
Rām, Yu, 52, 35.1 anaṣṭasainyo hyanavāptasaṃśayo ripūn ayuddhena jayañ janādhipa /
Matsyapurāṇa
MPur, 47, 89.2 ayuddhena prapatsyāmaḥ śaraṇaṃ kāvyamātaram //
Bhāratamañjarī
BhāMañj, 5, 122.2 vartante yadyayuddhena bhavānsaṃtoṣameṣyati //
BhāMañj, 5, 271.1 lubdhaḥ suyodhano rājyaṃ nāyuddhena pradāsyati /
BhāMañj, 5, 273.1 ayuddhena yathā rājā dhṛtarāṣṭraḥ prayacchati /