Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Arthaśāstra
ArthaŚ, 1, 6, 11.2 ambarīṣaśca nābhāgo bubhujāte ciraṃ mahīm //
Mahābhārata
MBh, 3, 129, 2.1 ambarīṣaś ca nābhāga iṣṭavān yamunām anu /
MBh, 6, 17, 10.1 nābhāgo hi yayātiśca māndhātā nahuṣo nṛgaḥ /
MBh, 12, 97, 21.1 sarājakāni rāṣṭrāṇi nābhāgo dakṣiṇāṃ dadau /
MBh, 12, 99, 3.1 ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudurlabham /
MBh, 12, 124, 16.2 saptarātreṇa nābhāgaḥ pṛthivīṃ pratipedivān //
MBh, 13, 96, 31.1 nābhāga uvāca /
Rāmāyaṇa
Rām, Bā, 69, 30.1 nahuṣasya yayātis tu nābhāgas tu yayātijaḥ /
Rām, Ay, 102, 27.2 nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ //
Harivaṃśa
HV, 9, 1.3 ikṣvākuś caiva nābhāgaś ca dhṛṣṇuḥ śaryātir eva ca //
HV, 10, 67.2 nābhāgas tu śrutasyāsīt putraḥ paramadhārmikaḥ //
Kūrmapurāṇa
KūPur, 1, 19, 5.1 nariṣyantaśca nābhāgo hyariṣṭaḥ kāruṣakastathā /
KūPur, 1, 20, 11.2 nābhāgastasya dāyādaḥ sindhudvīpastato 'bhavat //
Liṅgapurāṇa
LiPur, 1, 65, 18.2 nariṣyantaś ca vai dhīmān nābhāgo'riṣṭa eva ca //
LiPur, 1, 66, 21.1 nābhāgastasya dāyādo bhavabhaktaḥ pratāpavān /
LiPur, 1, 66, 53.1 diṣṭaputrastu nābhāgastasmādapi bhalandanaḥ /
Matsyapurāṇa
MPur, 11, 41.3 pṛṣadhraścātha nābhāgaḥ sarve te divyamānuṣāḥ //
MPur, 12, 45.1 bhagīrathasya tanayo nābhāga iti viśrutaḥ /
Viṣṇupurāṇa
ViPur, 3, 1, 33.2 nariṣyantaśca vikhyāto nābhāgo diṣṭa eva ca //
ViPur, 3, 2, 27.2 nābhāgo 'pratimaujāśca satyaketus tathaiva ca //
ViPur, 4, 1, 20.1 nābhāgo nediṣṭaputrastu vaiśyatāmagamattasmādbhalandanaḥ putro 'bhavat //
ViPur, 4, 4, 36.1 bhagīrathāt suhotraḥ suhotrācchrutaḥ tasyāpi nābhāgaḥ tato 'mbarīṣaḥ tatputraḥ sindhudvīpaḥ sindhudvīpād ayutāyuḥ //
Garuḍapurāṇa
GarPur, 1, 87, 27.1 ikṣvākuratha nābhāgo dhṛṣṭaḥ śaryātireva ca /
GarPur, 1, 87, 44.2 nābhāgo 'pratimaujāśca saurabha ṛṣayastathā //
GarPur, 1, 138, 3.1 nariṣyantaśca nābhāgo diṣṭaḥ śaśaka eva ca /
GarPur, 1, 138, 6.1 diṣṭaputrastu nābhāgo vaiśyātāmagamatsa ca /
GarPur, 1, 138, 33.1 śruto bhagīrathasuto nābhāgaśca śrutātkila /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 84.3 ambarīṣo nalo rājā nimir nābhāga eva ca //