Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Daśakumāracarita
Harivaṃśa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Kathāsaritsāgara
Āyurvedadīpikā

Atharvaveda (Śaunaka)
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
Chāndogyopaniṣad
ChU, 4, 8, 2.1 taṃ madgur upanipatyābhyuvāda satyakāma 3 iti /
Carakasaṃhitā
Ca, Sū., 27, 42.2 mṛṇālakaṇṭho madguśca kādambaḥ kākatuṇḍakaḥ //
Mahābhārata
MBh, 12, 37, 18.2 kaṅko madguśca gṛdhrāśca kākolūkaṃ tathaiva ca //
Manusmṛti
ManuS, 12, 63.1 māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ /
Amarakośa
AKośa, 2, 255.2 teṣāṃ viśeṣā hārīto madguḥ kāraṇḍavaḥ plavaḥ //
Daśakumāracarita
DKCar, 2, 6, 83.1 asminn eva kṣaṇe naikanaukāparivṛtaḥ ko'pi madgurabhyadhāvat //
Harivaṃśa
HV, 24, 9.1 upamadgus tathā madgur mṛdaraś cārimejayaḥ /
HV, 28, 39.1 upāsaṅgas tathā madgur mṛduraś cārimardanaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇusmṛti
ViSmṛ, 44, 22.1 vasāṃ madguḥ //
Kathāsaritsāgara
KSS, 5, 1, 132.2 vināśahetur vāsāya madguḥ skandhaṃ taroriva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 8.0 madguḥ pānīyakākaḥ //