Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Harṣacarita
Matsyapurāṇa
Bhāgavatapurāṇa
Āryāsaptaśatī
Kokilasaṃdeśa

Lalitavistara
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
Mahābhārata
MBh, 1, 65, 3.7 spaṣṭaṃ madhurayā vācā sābravījjanamejaya //
MBh, 1, 155, 14.2 upayājo 'bravīd rājan kāle madhurayā girā //
MBh, 1, 161, 3.1 athābabhāṣe kalyāṇī vācā madhurayā nṛpam /
MBh, 1, 161, 5.1 evam ukto 'tha nṛpatir vācā madhurayā tadā /
MBh, 1, 162, 6.2 uvāca cainaṃ kalyāṇyā vācā madhurayotthitam /
MBh, 1, 192, 7.42 śrotraṃ madhurayā vācā ramayatyarjuno nṛṇām /
MBh, 2, 6, 9.2 pāṇḍavaṃ pratyuvācedaṃ smayanmadhurayā girā //
MBh, 5, 104, 20.2 prīto madhurayā vācā viśvāmitraṃ mahādyutim //
MBh, 6, 62, 5.2 devabrahmarṣigandharvān sarvānmadhurayā girā //
MBh, 12, 88, 32.1 iti vācā madhurayā ślakṣṇayā sopacārayā /
MBh, 12, 104, 29.1 praṇipātena dānena vācā madhurayā bruvan /
MBh, 12, 123, 22.1 prasādayen madhurayā vācāpyatha ca karmaṇā /
MBh, 12, 132, 12.1 prasādayenmadhurayā vācāpyatha ca karmaṇā /
MBh, 12, 273, 41.2 vācā madhurayā prāha sāntvayann iva bhārata //
MBh, 12, 342, 8.3 provāca vacanaṃ ślakṣṇaṃ prājño madhurayā girā //
MBh, 13, 20, 18.2 saṃvartatām ityuvāca munir madhurayā girā //
MBh, 13, 98, 3.1 tataḥ sūryo madhurayā vācā tam idam abravīt /
Rāmāyaṇa
Rām, Bā, 67, 5.1 muhur muhur madhurayā snehasaṃyuktayā girā /
Rām, Ay, 43, 15.1 sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā /
Rām, Ār, 13, 3.1 sa tau madhurayā vācā saumyayā prīṇayann iva /
Rām, Ki, 4, 21.1 ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā /
Rām, Ki, 8, 15.1 tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā /
Rām, Su, 31, 1.2 śirasyañjalim ādhāya sītāṃ madhurayā girā //
Rām, Su, 33, 1.2 uvāca vacanaṃ sāntvam idaṃ madhurayā girā //
Rām, Utt, 39, 8.2 vibhīṣaṇam athovāca rāmo madhurayā girā //
Rām, Utt, 79, 18.2 śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā //
Rām, Utt, 93, 8.2 ṛṣir madhurayā vācā vardhasvetyāha rāghavam //
Harivaṃśa
HV, 11, 20.1 tataḥ pitā me suprīto vācā madhurayā tadā /
Harṣacarita
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Matsyapurāṇa
MPur, 147, 5.2 uvāca tasmai bhagavānprabhurmadhurayā girā //
MPur, 148, 15.3 uvāca tārakaṃ devo girā madhurayā yutaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 2.2 śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ //
Āryāsaptaśatī
Āsapt, 2, 253.1 tasyāgrāmyasyāhaṃ sakhi vakrasnigdhamadhurayā dṛṣṭyā /
Kokilasaṃdeśa
KokSam, 1, 5.1 taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya /