Occurrences

Manusmṛti
Amarakośa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Tantrasāra
Skandapurāṇa (Revākhaṇḍa)

Manusmṛti
ManuS, 1, 79.2 tad ekasaptatiguṇaṃ manvantaram ihocyate //
Amarakośa
AKośa, 1, 148.2 manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ //
Harivaṃśa
HV, 1, 38.2 puruṣaṃ taṃ manuṃ viddhi tad vai manvantaraṃ smṛtam /
HV, 2, 4.2 tasyaikasaptatiyugaṃ manvantaram ihocyate //
HV, 7, 10.2 etat te prathamaṃ rājan manvantaram udāhṛtam //
HV, 7, 14.1 dvitīyam etat kathitaṃ tava manvantaraṃ mayā /
HV, 7, 17.3 bhānavas tatra devāś ca manvantaram udāhṛtam //
HV, 7, 29.3 uruprabhṛtayo rājan ṣaṣṭhaṃ manvantaraṃ smṛtam //
Liṅgapurāṇa
LiPur, 1, 70, 272.2 tasyaiva saptatiyugaṃ manvantaramihocyate //
LiPur, 2, 3, 46.1 mahānirayasaṃsthastvaṃ yāvanmanvantaraṃ bhavet /
Matsyapurāṇa
MPur, 9, 10.2 dvitīyametatkathitaṃ manvantaramataḥ param //
MPur, 9, 15.1 manvantaraṃ caturthaṃ tu tāmasaṃ nāma viśrutam /
Sūryasiddhānta
SūrSiddh, 1, 18.1 yugānāṃ saptatiḥ saikā manvantaram ihocyate /
Viṣṇupurāṇa
ViPur, 1, 3, 18.2 manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama //
ViPur, 3, 2, 14.1 tasya manvantaraṃ hyetatsāvarṇikam athāṣṭamam /
ViPur, 3, 2, 47.2 devā yajñabhujaste tu yāvanmanvantaraṃ tu tat //
ViPur, 3, 2, 48.1 bhavanti ye manoḥ putrā yāvanmanvantaraṃ tu taiḥ /
Viṣṇusmṛti
ViSmṛ, 20, 11.1 caturyugāṇām ekasaptatir manvantaram //
Abhidhānacintāmaṇi
AbhCint, 2, 74.2 manvantaraṃ tu divyānāṃ yugānāmekasaptatiḥ //
Garuḍapurāṇa
GarPur, 1, 3, 2.2 tīrthaṃ bhuvanakośaṃ ca manvantaramihocyate //
Tantrasāra
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 97.1 manvantaraṃ śive loke vāso bhavati durlabhe /