Occurrences

Harṣacarita
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Haṃsadūta
Kaiyadevanighaṇṭu
Paraśurāmakalpasūtra

Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kāvyālaṃkāra
KāvyAl, 5, 65.1 śubhamarakatapadmarāgacitre saphalasapallavabhūricāruvṛtte /
Matsyapurāṇa
MPur, 119, 12.2 tatra marakatakhaṇḍāni vajrāṇāṃ ca sahasraśaḥ //
MPur, 119, 27.1 indranīlamahāstambhaṃ marakatāsaktavedikam /
MPur, 154, 467.1 parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam /
Meghadūta
Megh, Pūrvameghaḥ, 34.1 hārāṃs tārāṃs taralaguṭikān koṭiśaḥ śaṅkhaśuktīḥ śaṣpaśyāmān marakatamaṇīn unmayūkhaprarohān /
Megh, Uttarameghaḥ, 16.1 vāpī cāsmin marakataśilābaddhasopānamārgā haimaiśchannā vikacakamalaiḥ snigdhavaidūryanālaiḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 21.1 sphuṭakumudacitānāṃ rājahaṃsāśritānāṃ marakatamaṇibhāsā vāriṇā bhūṣitānām /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 17.2 mahāmarakatasthalyā juṣṭaṃ vidrumavedibhiḥ //
BhāgPur, 4, 25, 15.1 nīlasphaṭikavaidūryamuktāmarakatāruṇaiḥ /
BhāgPur, 8, 6, 3.2 svacchāṃ marakataśyāmāṃ kañjagarbhāruṇekṣaṇām //
Bhāratamañjarī
BhāMañj, 5, 190.1 vibabhuste marakatastambhaśyāme sabhātale /
Garuḍapurāṇa
GarPur, 1, 71, 9.1 tasminmarakatasthāne yat kiṃcid upajāyate /
Gītagovinda
GītGov, 7, 44.2 marakatavalayam madhukaranicayam vitarati himaśītale //
GītGov, 8, 6.2 marakataśakalakalitakaladhautalipeḥ iva ratijayalekham //
Rasaprakāśasudhākara
RPSudh, 5, 70.2 nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate //
Rasaratnasamuccaya
RRS, 2, 59.2 mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //
RRS, 2, 60.2 sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /
RRS, 2, 119.2 viṣeṇāmṛtayuktena girau marakatāhvaye /
RRS, 4, 5.1 padmarāgendranīlākhyau tathā marakatottamaḥ /
Rasārṇava
RArṇ, 6, 127.2 mayūravālasadṛśaś cānyo marakataprabhaḥ //
RArṇ, 6, 128.2 sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /
Rājanighaṇṭu
RājNigh, 13, 198.1 lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /
Ānandakanda
ĀK, 1, 15, 512.2 pattrair marakatacchāyaiḥ kharjūrīdalasannibhaiḥ //
ĀK, 2, 8, 33.1 tacchāyāśyāmalo deśaḥ so 'bhūnmarakatākaraḥ /
Haribhaktivilāsa
HBhVil, 5, 172.1 pravālanavapallavaṃ marakatacchadaṃ vajramauktikaprakarakorakaṃ kamalarāganānāphalam /
Haṃsadūta
Haṃsadūta, 1, 47.1 alinde yasyāste marakatamayī yaṣṭiramalā śayāluryāṃ rātrau madakalakalāpī kalayati /
Haṃsadūta, 1, 56.1 rucīnāmullāsair marakatamayasthūlakadalī kadambāhaṃkāraṃ kavalayati yasyoruyugalam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 143.2 arkendukāntamaṇayau muktāmarakatādayaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //