Occurrences

Mahābhārata
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī

Mahābhārata
MBh, 3, 212, 13.2 śleṣmaṇaḥ sphaṭikaṃ tasya pittān marakataṃ tathā //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 45.1 gārutmataṃ marakataṃ rauhiṇeyaṃ harinmaṇi /
Garuḍapurāṇa
GarPur, 1, 71, 15.2 tan marakataṃ mahāgaṇamiti ratnavidāṃ manovṛttiḥ //
GarPur, 1, 71, 18.2 digdhaṃ śilājatunā marakatamevaṃvidhaṃ viguṇam //
GarPur, 1, 71, 27.2 saṃgrāme vicaradbhiśca dhāryaṃ marakataṃ budhaiḥ //
GarPur, 1, 71, 28.2 labhate 'bhyadhikaṃ tasmādguṇairmarakataṃ yutam //
Madanapālanighaṇṭu
MPālNigh, 4, 57.0 gārutmataṃ marakataṃ dṛṣadgarbho harinmaṇiḥ //
Rasaratnasamuccaya
RRS, 22, 15.1 vajraṃ marakataṃ padmarāgaṃ puṣpaṃ ca nīlakam /
Rasārṇava
RArṇ, 6, 120.2 mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat /
Ratnadīpikā
Ratnadīpikā, 1, 6.1 marakataṃ caiva vijñeyaṃ mahāratnāni pañcadhā /
Rājanighaṇṭu
RājNigh, 13, 163.1 gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ /
RājNigh, 13, 164.1 marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
Ānandakanda
ĀK, 2, 8, 31.1 marakataṃ rauhiṇeyaṃ gārutmantaṃ harinmaṇiḥ /
ĀK, 2, 8, 33.2 tadviśeṣānmarakataṃ jātaṃ doṣaguṇānvitam //
ĀK, 2, 8, 38.2 etairyuktaṃ marakataṃ sarvapāpaharaṃ param //
ĀK, 2, 8, 39.1 marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
ĀK, 2, 8, 40.1 snigdhaṃ marakataṃ svacchaṃ sarvadoṣaharaṃ śubham /
ĀK, 2, 8, 164.2 māṇikyaṃ mauktikaṃ vajraṃ nīlaṃ marakataṃ tathā //
Agastīyaratnaparīkṣā
AgRPar, 1, 4.2 nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ hitam //
Bhāvaprakāśa
BhPr, 6, 8, 179.0 gārutmataṃ marakatam aśmagarbho harinmaṇiḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 142.2 gārutmataṃ marakatam aśmagarbho harinmaṇiḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 76.2, 2.3 marakataṃ ca vijñeyaṃ mahāratnāni pañcadhā /