Occurrences

Ṛgveda
Mahābhārata
Harivaṃśa
Viṣṇupurāṇa
Garuḍapurāṇa

Ṛgveda
ṚV, 1, 168, 3.2 aiṣām aṃseṣu rambhiṇīva rārabhe hasteṣu khādiś ca kṛtiś ca saṃ dadhe //
Mahābhārata
MBh, 2, 8, 9.1 aripraṇut susiṃhaśca kṛtavegaḥ kṛtir nimiḥ /
MBh, 13, 91, 30.1 sahaḥ kṛtir vipāpmā ca puṇyakṛt pāvanastathā /
MBh, 13, 91, 33.2 īśaḥ kartā kṛtir dakṣo bhuvano divyakarmakṛt //
MBh, 13, 135, 22.2 anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān //
Harivaṃśa
HV, 7, 25.1 araṇyaś ca prakāśaś ca nirmohaḥ satyavāk kṛtiḥ /
HV, 16, 19.2 nirvairo nirvṛtaḥ kṣānto nirmanyuḥ kṛtir eva ca /
Viṣṇupurāṇa
ViPur, 4, 5, 31.1 tasyāpi śatadhvajaḥ tataḥ kṛtiḥ kṛter añjanaḥ tatputraḥ kurujit tato 'riṣṭanemiḥ tasmācchrutāyuḥ śrutāyuṣaḥ supārśvaḥ tasmāt sṛñjayaḥ tataḥ kṣemāvī kṣemāvino 'nenāḥ /
ViPur, 4, 5, 31.3 tasyāpi subhāṣaḥ tasya suśrutaḥ tasmāt suśrutājjayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtāt sunayaḥ sunayād vītahavyaḥ tasmād dhṛtiḥ dhṛter bahulāśvaḥ tasya putraḥ kṛtiḥ //
Garuḍapurāṇa
GarPur, 1, 87, 22.2 śatadyumnastapasvī ca satyabāhuḥ kṛtistathā //
GarPur, 1, 138, 59.2 bahulāśvo dhṛteḥ putro bahulāśvātkṛtiḥ smṛtaḥ //