Occurrences

Aitareya-Āraṇyaka
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Saṅghabhedavastu
Harivaṃśa
Matsyapurāṇa

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 14.0 rāthantaro dakṣiṇaḥ pakṣaḥ pañcadaśastoma ekaśataṃ vasiṣṭhaprāsāho bārhata uttaraḥ saptadaśastomo dviśataṃ bharadvājaprāsāhaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 1.11 ekaśataṃ taṃ pāpmānamṛcchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo bhūyāṃsi mām ekaśatāt puṇyāny āgacchantu /
Saṅghabhedavastu
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
Harivaṃśa
HV, 15, 19.1 nīpasyaikaśataṃ tāta putrāṇām amitaujasām /
Matsyapurāṇa
MPur, 49, 52.2 nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām //