Occurrences

Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Matsyapurāṇa
Narasiṃhapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa

Ṛgveda
ṚV, 1, 122, 6.2 śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ //
Aṣṭasāhasrikā
ASāh, 2, 2.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat imānyārya subhūte saṃbahulāni devaputrasahasrāṇi asyāṃ parṣadi saṃnipatitāni saṃniṣaṇṇāni āryasya subhūterantikātprajñāpāramitāṃ śrotukāmāni bodhisattvānāṃ mahāsattvānām upadeśam avavādānuśāsanīṃ ca /
ASāh, 11, 6.15 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo 'rthamavaboddhukāmo 'rthaṃ dātukāmo 'rthaṃ parityaktukāmaḥ /
ASāh, 11, 6.18 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati śrotukāmo 'rthamavaboddhukāmaḥ /
ASāh, 11, 6.28 sa tena middhagurukatvena samanvāgataḥ kāyaklamathena samanvāgato na śrotukāmo bhaviṣyati /
ASāh, 11, 6.33 dhārmaśravaṇikaś ca śrotukāmo bhaviṣyati /
Mahābhārata
MBh, 1, 150, 1.7 sa samīkṣya tadā rājañ śrotukāmo yudhāṃ patiḥ //
MBh, 7, 5, 4.1 te sma sarve tava vacaḥ śrotukāmā nareśvara /
MBh, 13, 96, 47.3 dharmaṃ tu śrotukāmena hṛtaṃ na kroddhum arhasi //
Rāmāyaṇa
Rām, Su, 55, 36.1 śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 31.1 tāni cāśrotukāmena nidrāvyājaḥ kṛto mayā /
Laṅkāvatārasūtra
LAS, 1, 9.3 śrotukāmā vayaṃ cādya ye ca laṅkānivāsinaḥ //
Matsyapurāṇa
MPur, 32, 15.1 vibrūta me yathātathyaṃ śrotukāmāsmyato hy aham /
Narasiṃhapurāṇa
NarasiṃPur, 1, 16.2 śrotum icchāmy ahaṃ sūta śrotukāmā ime sthitāḥ //
Śatakatraya
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 14.2 ṛṣīṇāṃ śrotukāmānāṃ yogaṃ sarvāṅganipuṇam //
Garuḍapurāṇa
GarPur, 1, 2, 12.1 sārātsārataraṃ tattvaṃ śrotukāmaḥ suraiḥ saha /
GarPur, 1, 2, 30.3 stutvā praṇamya taṃ viṣṇuṃ śrotukāma sthitaḥ suraiḥ //