Occurrences

Mahābhārata
Liṅgapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 4, 2, 16.2 gāṇḍīvadhanvā śvetāśvo bībhatsuḥ kiṃ kariṣyati //
MBh, 4, 2, 20.9 sa bhīmadhanvā śvetāśvaḥ pāṇḍavaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.41 gāṇḍīvadhanvā śvetāśvaḥ kirīṭī vānaradhvajaḥ /
MBh, 6, 83, 19.1 nābhyām abhūnnaraśreṣṭhaḥ śvetāśvo vānaradhvajaḥ /
MBh, 6, 105, 15.1 eṣa pāṇḍusutastāta śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 7, 79, 28.1 prahasaṃstu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 7, 103, 41.1 kirīṭamālī balavāñ śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 19, 1.2 śvetāśvo 'pi mahārāja vyadhamat tāvakaṃ balam /
MBh, 8, 37, 31.1 pratilabhya tataḥ saṃjñāṃ śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 9, 24, 25.2 viniryayau rathenaiva śvetāśvaḥ kṛṣṇasārathiḥ //
MBh, 10, 12, 25.2 gāṇḍīvadhanvā śvetāśvaḥ kapipravaraketanaḥ //
MBh, 14, 72, 7.1 śvetāśvaḥ kṛṣṇasāraṃ taṃ sasārāśvaṃ dhanaṃjayaḥ /
MBh, 14, 72, 22.2 śanaistadā pariyayau śvetāśvaśca mahārathaḥ //
MBh, 15, 4, 13.2 śvetāśvo vātha kuntī vā draupadī vā yaśasvinī //
Liṅgapurāṇa
LiPur, 1, 7, 38.1 śvetaḥ śvetaśikhaṇḍī ca śvetāśvaḥ śvetalohitaḥ /
Bhāratamañjarī
BhāMañj, 5, 45.1 atrāntare dhārtarāṣṭraḥ śvetāśvaśca raṇotsukaḥ /
BhāMañj, 6, 224.2 tamabhyadhāvatsaṃrabdhaḥ śvetāśvo 'cyutasārathiḥ //
BhāMañj, 7, 532.2 tūrṇaṃ viveśa śvetāśvo nibiḍaṃ rājamaṇḍalam //
BhāMañj, 7, 699.2 dṛṣṭvā jagāda kāruṇyācchvetāśvo yaśasāṃ nidhiḥ //