Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Liṅgapurāṇa

Buddhacarita
BCar, 5, 74.2 madhurākṣarayā girā śaśāsa dhvajinīmadhyamiva praveṣṭukāmaḥ //
Mahābhārata
MBh, 3, 255, 7.2 jaghāna gadayā bhīmaḥ saindhavadhvajinīmukhe //
MBh, 3, 255, 8.2 parīpsamānaḥ sauvīraṃ jaghāna dhvajinīmukhe //
MBh, 6, 17, 31.1 tat sindhupatinā rājan pālitaṃ dhvajinīmukham /
MBh, 6, 50, 82.1 sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ /
MBh, 6, 55, 119.1 nikṛttayantrā nihatendrakīlā dhvajā mahānto dhvajinīmukheṣu /
MBh, 6, 55, 126.2 vitrāsya senāṃ dhvajinīpatīnāṃ siṃho mṛgāṇām iva yūthasaṃghān /
MBh, 7, 144, 12.3 apovāha rathenāśu sārathir dhvajinīmukhāt //
MBh, 8, 31, 17.2 citravarmāṅgadaḥ sragvī pālayan dhvajinīmukham //
Rāmāyaṇa
Rām, Su, 44, 39.1 tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān /
Kirātārjunīya
Kir, 13, 9.2 pṛthubhir dhvajinīsravair akārṣīccakitodbhrāntamṛgāṇi kānanāni //
Liṅgapurāṇa
LiPur, 1, 21, 81.2 ghaṇṭāpriyo dhvajī chattrī pinākī dhvajinīpatiḥ //