Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bhāratamañjarī

Mahābhārata
MBh, 5, 152, 22.1 vāhinī pṛtanā senā dhvajinī sādinī camūḥ /
MBh, 6, 20, 20.1 anantarūpā dhvajinī tvadīyā narendra bhīmā na tu pāṇḍavānām /
MBh, 6, 55, 132.3 kirīṭivitrāsitasarvayodhā cakre niveśaṃ dhvajinī kurūṇām //
MBh, 7, 138, 13.2 sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām //
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 159, 31.1 sā tu samprāpya viśrāmaṃ dhvajinī tava bhārata /
MBh, 9, 17, 10.2 akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ //
MBh, 9, 23, 17.1 anantakalpā dhvajinī bhūtvā hyeṣāṃ mahātmanām /
Rāmāyaṇa
Rām, Ay, 83, 21.1 sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam /
Rām, Ki, 63, 13.1 sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau /
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Amarakośa
AKośa, 2, 544.2 dhvajinī vāhinī senā pṛtanānīkinī camūḥ //
Bhāratamañjarī
BhāMañj, 7, 708.1 tataḥ kṣīṇe kṣapākāle dhvajinī rājayakṣmaṇi /
BhāMañj, 10, 14.1 dhvajinī vīrahīneva goṣṭhīva budhavarjitā /