Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya

Mahābhārata
MBh, 3, 252, 15.2 madantare tvaddhvajinīṃ praveṣṭā kakṣaṃ dahann agnir ivoṣṇageṣu //
MBh, 4, 49, 12.1 sa tena rājñātirathena viddho vigāhamāno dhvajinīṃ kurūṇām /
MBh, 6, 57, 6.1 dhvajinīṃ dhārtarāṣṭrāṇāṃ dīnaśatrur adīnavat /
MBh, 6, 113, 5.3 pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan //
MBh, 7, 67, 5.2 arjuno dhvajinīṃ rājann abhīkṣṇaṃ samakampayat //
MBh, 7, 138, 14.2 kṣaṇena sarve vihitāḥ pradīpā vyadīpayaṃśca dhvajinīṃ tadāśu //
MBh, 7, 170, 23.2 tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho //
MBh, 8, 26, 74.2 sa cālokya dhvajinīṃ pāṇḍavānāṃ dhanaṃjayaṃ tvarayā paryapṛcchat //
Rāmāyaṇa
Rām, Ay, 78, 1.1 tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm /
Rām, Su, 34, 23.2 dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte //
Kirātārjunīya
Kir, 14, 26.2 yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ //