Occurrences

Āpastambadharmasūtra
Mahābhārata
Saundarānanda
Liṅgapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Bhāratamañjarī
Narmamālā

Āpastambadharmasūtra
ĀpDhS, 1, 12, 12.0 tad anuvartamāno narakāya rādhyati //
Mahābhārata
MBh, 3, 202, 17.2 nigṛhītavisṛṣṭāni svargāya narakāya ca //
MBh, 5, 70, 33.2 saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām //
MBh, 5, 70, 34.1 na cet prabudhyate kṛṣṇa narakāyaiva gacchati /
MBh, 5, 130, 12.2 sa ced adharmaṃ carati narakāyaiva gacchati //
MBh, 6, BhaGī 1, 42.1 saṃkaro narakāyaiva kulaghnānāṃ kulasya ca /
MBh, 7, 122, 23.1 tad idaṃ narakāyādya kṛtaṃ karma mayā dhruvam /
MBh, 12, 91, 4.2 na ced dharmaṃ sa carati narakāyaiva gacchati //
MBh, 12, 208, 12.1 sa duḥkhaṃ prāpya loke 'sminnarakāyopapadyate /
MBh, 12, 275, 17.2 utseko narakāyaiva tasmāt taṃ saṃtyajāmyaham //
MBh, 12, 286, 7.2 pāpa eva vadhaḥ prokto narakāyeti niścayaḥ //
MBh, 13, 61, 71.2 pūrvadattāṃ haran bhūmiṃ narakāyopagacchati //
MBh, 13, 112, 14.3 tathaivādharmasaṃyukto narakāyopapadyate //
Saundarānanda
SaundĀ, 15, 24.2 mohaṃ vrajati kāluṣyaṃ narakāya ca vartate //
Liṅgapurāṇa
LiPur, 1, 21, 29.2 namo bandhāya mokṣāya svargāya narakāya ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 103.2 nigṛhītavisṛṣṭāni svargāya narakāya ca //
Viṣṇusmṛti
ViSmṛ, 30, 42.1 tadādānam asya brahmasteyaṃ narakāya bhavati //
Bhāratamañjarī
BhāMañj, 7, 102.2 vitīrṇaṃ narakāyaitannijāstraṃ bhūmisūnave //
Narmamālā
KṣNarm, 2, 25.2 sadoṣairdīyate 'smābhirnarakāya tilāñjaliḥ //