Occurrences

Amarakośa
Bṛhatkathāślokasaṃgraha
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Narmamālā
Tantrasāra

Amarakośa
AKośa, 1, 212.2 mardalaḥ paṇavo 'nye ca nartakīlāsike same //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 17.1 mayā vijayamāneyam anekaṃ nartakīśatam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.11 tathā ca nartakībhrūlatābhaṅga ekasmin bahūnām pratisaṃdhānam yuktam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
Narmamālā
KṣNarm, 2, 142.1 carmakṛnnartakībhrātā saṃgatyā nartako 'bhavat /
Tantrasāra
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //